||Sundarakanda ||

|| Sarga 25||( Slokas in English)

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English


||ōṁ tat sat||

sundarakāṇḍ
atha paṁcaviṁśassargaḥ

tathā tāsāṁ vadantīnāṁ paruṣaṁ dāruṇaṁ bahu|
rākṣasīnāṁ asaumyānāṁ rurōda janakātmajā||1||

ēvamuktvātu vaidēhī rākṣasībhirmanasvinī
uvāca paramatrastā bhāṣpagadgadayā girā||2||

na mānuṣī rākṣasasya bhāryābhavitumarhati|
kāmaṁ khādata māṁ sarvā na kariṣyāmi vō vacaḥ||3||

sā rākṣasīmadhyagatā sītā surasutōpamā|
na śarma lēbhē duḥkhārtā rāvaṇēna tarjitā||4||

vēpatēsmādhikaṁ sītā viśantīvāṅga mātmanaḥ|
vanē yūdhaparibhraṣṭā mr̥gī kōkai rivārditā ||5||

sā tvaśōkasya vipulāṁ śākhā mālambya puṣpitām|
cintayāmāsa śōkēna bhartāraṁ bhagnamānasā||6||

sā snāpayantī vipulau stanau nētrajalasravaiḥ|
cintayantī na śōkasya tadānta madhigaccati||7||

sā vēpamānā patitā pravātē kadaḷī yathā|
rākṣasīnāṁ bhayatrastā vivarṇavadanā'bhavat||8||

tasyā ssā dīrghavipulā vēpantyā sītayā tadā|
dadr̥śē kampinī vēṇī vyāḷīva parisarpatī||9||

sā niśśvasantī duḥkhārtā śōkōpahatacētanā|
artā vyasr̥ja daśrūṇī maithilī vilalāpa ha||10||

hārāmēti ca duḥkhārtā hā punarlakṣmaṇēti ca|
hā śvaśru mama kausalyē hā sumitrēti bhāminī||11||

lōka pravādaḥ satyō'yaṁ paṇḍitaissamudāhr̥taḥ|
akālē durlabhō mr̥tyu sstriyā vā puruṣasyavā||12||

yatrāha mēvaṁ krūrābhī rākṣasībhi rihārditā|
jīvāmi hīnā rāmēṇa muhūrtamapi duḥkhitā||13||

ēṣa'lpapuṇyā kr̥paṇā vinaśiṣyāṁ anāthavat|
samudramadhyē nauḥ pūrṇā vāyuvēgai rivāhatā||14||

bhartāraṁ taṁ apaśyantī rākṣasīvaśa māgatā|
sīdāmi khalu śōkēna kūlaṁ tōyahataṁ yathā||15||

taṁ padmadaḷapatrākṣaṁ siṁhavikrānta gāminam|
dhanyāḥ paśyanti mē nāthaṁ kr̥tajñaṁ priyavādinam||16||

sarvathā tēna hīnayā rāmēṇa viditātmanā|
tīkṣṇaṁ viṣamivā''svādya durlabhaṁ mama jīvanam||17||

kīdr̥śaṁ tu mahāpāpaṁ purā janmāntarē kr̥tam|
yēnēdaṁ prāpyatē duḥkhaṁ mayā ghōraṁ sudāruṇam||18||

jīvitaṁ tyaktu micchāmi śōkēna mahatā vr̥tā|
rākṣasībhiśca rakṣyantyā rāmō nāsādyatē mayā||19||

dhi gastu khalu mānuṣyaṁ dhigastu paravaśyatām|
na śakyaṁ yatparityaktu mātmacchandēna jīvitam||20||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē pañcaviṁśassargaḥ||

||ōm tat sat||